अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं I
हृदयं मधुरं गमनं मधुरं मधुरापतेरखिलमं मधुरं I
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं I
चलितं मधुरं भ्रमितं मधुरं मधुरापतेरखिलमं मधुरं I
वेणुर्मधुरो रेनुर्मधर: पानिर्मधुर: पादौ मधुरौ I
नृत्यं मधुरं सख्यं मधुरं मधुरापतेरखिलमं मधुरं I
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं I
रूपं मधुरं तिलकं मधुरं मधुरापतेरखिलमं मधुरं I
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं I
वामितं मधुरं शमीतं मधुरं मधुरापतेरखिलमं मधुरं I
गुंजा मधुरा माला मधुरा यमुना मधुरा विची मधूरा I
सलीलं मधुरं कमलं मधुरं मधुरापतेरखिलमं मधुरं I
गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरं I
दृष्टं मधुरं शिष्टं मधुरं मधुरापतेरखिलमं मधुरं I
गोपा मधुरा गावो मधुरा यष्टीर्मधुरा सृष्टीर्मधुरा I
दलितं मधुरं फलितं मधुरं मधुरापतेरखिलमं मधुरं I
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं I
चलितं मधुरं भ्रमितं मधुरं मधुरापतेरखिलमं मधुरं I
वेणुर्मधुरो रेनुर्मधर: पानिर्मधुर: पादौ मधुरौ I
नृत्यं मधुरं सख्यं मधुरं मधुरापतेरखिलमं मधुरं I
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं I
रूपं मधुरं तिलकं मधुरं मधुरापतेरखिलमं मधुरं I
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं I
वामितं मधुरं शमीतं मधुरं मधुरापतेरखिलमं मधुरं I
गुंजा मधुरा माला मधुरा यमुना मधुरा विची मधूरा I
सलीलं मधुरं कमलं मधुरं मधुरापतेरखिलमं मधुरं I
गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरं I
दृष्टं मधुरं शिष्टं मधुरं मधुरापतेरखिलमं मधुरं I
गोपा मधुरा गावो मधुरा यष्टीर्मधुरा सृष्टीर्मधुरा I
दलितं मधुरं फलितं मधुरं मधुरापतेरखिलमं मधुरं I
कोणत्याही टिप्पण्या नाहीत:
टिप्पणी पोस्ट करा